Declension table of nivartaka

Deva

MasculineSingularDualPlural
Nominativenivartakaḥ nivartakau nivartakāḥ
Vocativenivartaka nivartakau nivartakāḥ
Accusativenivartakam nivartakau nivartakān
Instrumentalnivartakena nivartakābhyām nivartakaiḥ nivartakebhiḥ
Dativenivartakāya nivartakābhyām nivartakebhyaḥ
Ablativenivartakāt nivartakābhyām nivartakebhyaḥ
Genitivenivartakasya nivartakayoḥ nivartakānām
Locativenivartake nivartakayoḥ nivartakeṣu

Compound nivartaka -

Adverb -nivartakam -nivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria