Declension table of nivaha

Deva

MasculineSingularDualPlural
Nominativenivahaḥ nivahau nivahāḥ
Vocativenivaha nivahau nivahāḥ
Accusativenivaham nivahau nivahān
Instrumentalnivahena nivahābhyām nivahaiḥ nivahebhiḥ
Dativenivahāya nivahābhyām nivahebhyaḥ
Ablativenivahāt nivahābhyām nivahebhyaḥ
Genitivenivahasya nivahayoḥ nivahānām
Locativenivahe nivahayoḥ nivaheṣu

Compound nivaha -

Adverb -nivaham -nivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria