Declension table of ?nivacana

Deva

NeuterSingularDualPlural
Nominativenivacanam nivacane nivacanāni
Vocativenivacana nivacane nivacanāni
Accusativenivacanam nivacane nivacanāni
Instrumentalnivacanena nivacanābhyām nivacanaiḥ
Dativenivacanāya nivacanābhyām nivacanebhyaḥ
Ablativenivacanāt nivacanābhyām nivacanebhyaḥ
Genitivenivacanasya nivacanayoḥ nivacanānām
Locativenivacane nivacanayoḥ nivacaneṣu

Compound nivacana -

Adverb -nivacanam -nivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria