Declension table of ?nivāsinī

Deva

FeminineSingularDualPlural
Nominativenivāsinī nivāsinyau nivāsinyaḥ
Vocativenivāsini nivāsinyau nivāsinyaḥ
Accusativenivāsinīm nivāsinyau nivāsinīḥ
Instrumentalnivāsinyā nivāsinībhyām nivāsinībhiḥ
Dativenivāsinyai nivāsinībhyām nivāsinībhyaḥ
Ablativenivāsinyāḥ nivāsinībhyām nivāsinībhyaḥ
Genitivenivāsinyāḥ nivāsinyoḥ nivāsinīnām
Locativenivāsinyām nivāsinyoḥ nivāsinīṣu

Compound nivāsini - nivāsinī -

Adverb -nivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria