Declension table of nivāsa_2

Deva

MasculineSingularDualPlural
Nominativenivāsaḥ nivāsau nivāsāḥ
Vocativenivāsa nivāsau nivāsāḥ
Accusativenivāsam nivāsau nivāsān
Instrumentalnivāsena nivāsābhyām nivāsaiḥ nivāsebhiḥ
Dativenivāsāya nivāsābhyām nivāsebhyaḥ
Ablativenivāsāt nivāsābhyām nivāsebhyaḥ
Genitivenivāsasya nivāsayoḥ nivāsānām
Locativenivāse nivāsayoḥ nivāseṣu

Compound nivāsa -

Adverb -nivāsam -nivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria