Declension table of nivāha

Deva

MasculineSingularDualPlural
Nominativenivāhaḥ nivāhau nivāhāḥ
Vocativenivāha nivāhau nivāhāḥ
Accusativenivāham nivāhau nivāhān
Instrumentalnivāhena nivāhābhyām nivāhaiḥ nivāhebhiḥ
Dativenivāhāya nivāhābhyām nivāhebhyaḥ
Ablativenivāhāt nivāhābhyām nivāhebhyaḥ
Genitivenivāhasya nivāhayoḥ nivāhānām
Locativenivāhe nivāhayoḥ nivāheṣu

Compound nivāha -

Adverb -nivāham -nivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria