Declension table of ?nivṛttamāṃsā

Deva

FeminineSingularDualPlural
Nominativenivṛttamāṃsā nivṛttamāṃse nivṛttamāṃsāḥ
Vocativenivṛttamāṃse nivṛttamāṃse nivṛttamāṃsāḥ
Accusativenivṛttamāṃsām nivṛttamāṃse nivṛttamāṃsāḥ
Instrumentalnivṛttamāṃsayā nivṛttamāṃsābhyām nivṛttamāṃsābhiḥ
Dativenivṛttamāṃsāyai nivṛttamāṃsābhyām nivṛttamāṃsābhyaḥ
Ablativenivṛttamāṃsāyāḥ nivṛttamāṃsābhyām nivṛttamāṃsābhyaḥ
Genitivenivṛttamāṃsāyāḥ nivṛttamāṃsayoḥ nivṛttamāṃsānām
Locativenivṛttamāṃsāyām nivṛttamāṃsayoḥ nivṛttamāṃsāsu

Adverb -nivṛttamāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria