सुबन्तावली ?निवृत्तलौल्य

Roma

पुमान्एकद्विबहु
प्रथमानिवृत्तलौल्यः निवृत्तलौल्यौ निवृत्तलौल्याः
सम्बोधनम्निवृत्तलौल्य निवृत्तलौल्यौ निवृत्तलौल्याः
द्वितीयानिवृत्तलौल्यम् निवृत्तलौल्यौ निवृत्तलौल्यान्
तृतीयानिवृत्तलौल्येन निवृत्तलौल्याभ्याम् निवृत्तलौल्यैः निवृत्तलौल्येभिः
चतुर्थीनिवृत्तलौल्याय निवृत्तलौल्याभ्याम् निवृत्तलौल्येभ्यः
पञ्चमीनिवृत्तलौल्यात् निवृत्तलौल्याभ्याम् निवृत्तलौल्येभ्यः
षष्ठीनिवृत्तलौल्यस्य निवृत्तलौल्ययोः निवृत्तलौल्यानाम्
सप्तमीनिवृत्तलौल्ये निवृत्तलौल्ययोः निवृत्तलौल्येषु

समास निवृत्तलौल्य

अव्यय ॰निवृत्तलौल्यम् ॰निवृत्तलौल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria