Declension table of nityaśabda

Deva

MasculineSingularDualPlural
Nominativenityaśabdaḥ nityaśabdau nityaśabdāḥ
Vocativenityaśabda nityaśabdau nityaśabdāḥ
Accusativenityaśabdam nityaśabdau nityaśabdān
Instrumentalnityaśabdena nityaśabdābhyām nityaśabdaiḥ nityaśabdebhiḥ
Dativenityaśabdāya nityaśabdābhyām nityaśabdebhyaḥ
Ablativenityaśabdāt nityaśabdābhyām nityaśabdebhyaḥ
Genitivenityaśabdasya nityaśabdayoḥ nityaśabdānām
Locativenityaśabde nityaśabdayoḥ nityaśabdeṣu

Compound nityaśabda -

Adverb -nityaśabdam -nityaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria