सुबन्तावली ?नित्यवित्रस्त

Roma

पुमान्एकद्विबहु
प्रथमानित्यवित्रस्तः नित्यवित्रस्तौ नित्यवित्रस्ताः
सम्बोधनम्नित्यवित्रस्त नित्यवित्रस्तौ नित्यवित्रस्ताः
द्वितीयानित्यवित्रस्तम् नित्यवित्रस्तौ नित्यवित्रस्तान्
तृतीयानित्यवित्रस्तेन नित्यवित्रस्ताभ्याम् नित्यवित्रस्तैः नित्यवित्रस्तेभिः
चतुर्थीनित्यवित्रस्ताय नित्यवित्रस्ताभ्याम् नित्यवित्रस्तेभ्यः
पञ्चमीनित्यवित्रस्तात् नित्यवित्रस्ताभ्याम् नित्यवित्रस्तेभ्यः
षष्ठीनित्यवित्रस्तस्य नित्यवित्रस्तयोः नित्यवित्रस्तानाम्
सप्तमीनित्यवित्रस्ते नित्यवित्रस्तयोः नित्यवित्रस्तेषु

समास नित्यवित्रस्त

अव्यय ॰नित्यवित्रस्तम् ॰नित्यवित्रस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria