सुबन्तावली ?नित्यस्वाध्यायिन्

Roma

पुमान्एकद्विबहु
प्रथमानित्यस्वाध्यायी नित्यस्वाध्यायिनौ नित्यस्वाध्यायिनः
सम्बोधनम्नित्यस्वाध्यायिन् नित्यस्वाध्यायिनौ नित्यस्वाध्यायिनः
द्वितीयानित्यस्वाध्यायिनम् नित्यस्वाध्यायिनौ नित्यस्वाध्यायिनः
तृतीयानित्यस्वाध्यायिना नित्यस्वाध्यायिभ्याम् नित्यस्वाध्यायिभिः
चतुर्थीनित्यस्वाध्यायिने नित्यस्वाध्यायिभ्याम् नित्यस्वाध्यायिभ्यः
पञ्चमीनित्यस्वाध्यायिनः नित्यस्वाध्यायिभ्याम् नित्यस्वाध्यायिभ्यः
षष्ठीनित्यस्वाध्यायिनः नित्यस्वाध्यायिनोः नित्यस्वाध्यायिनाम्
सप्तमीनित्यस्वाध्यायिनि नित्यस्वाध्यायिनोः नित्यस्वाध्यायिषु

समास नित्यस्वाध्यायि

अव्यय ॰नित्यस्वाध्यायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria