सुबन्तावली ?नित्यसम

Roma

पुमान्एकद्विबहु
प्रथमानित्यसमः नित्यसमौ नित्यसमाः
सम्बोधनम्नित्यसम नित्यसमौ नित्यसमाः
द्वितीयानित्यसमम् नित्यसमौ नित्यसमान्
तृतीयानित्यसमेन नित्यसमाभ्याम् नित्यसमैः नित्यसमेभिः
चतुर्थीनित्यसमाय नित्यसमाभ्याम् नित्यसमेभ्यः
पञ्चमीनित्यसमात् नित्यसमाभ्याम् नित्यसमेभ्यः
षष्ठीनित्यसमस्य नित्यसमयोः नित्यसमानाम्
सप्तमीनित्यसमे नित्यसमयोः नित्यसमेषु

समास नित्यसम

अव्यय ॰नित्यसमम् ॰नित्यसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria