सुबन्तावली ?नित्यप्रमुदित

Roma

पुमान्एकद्विबहु
प्रथमानित्यप्रमुदितः नित्यप्रमुदितौ नित्यप्रमुदिताः
सम्बोधनम्नित्यप्रमुदित नित्यप्रमुदितौ नित्यप्रमुदिताः
द्वितीयानित्यप्रमुदितम् नित्यप्रमुदितौ नित्यप्रमुदितान्
तृतीयानित्यप्रमुदितेन नित्यप्रमुदिताभ्याम् नित्यप्रमुदितैः नित्यप्रमुदितेभिः
चतुर्थीनित्यप्रमुदिताय नित्यप्रमुदिताभ्याम् नित्यप्रमुदितेभ्यः
पञ्चमीनित्यप्रमुदितात् नित्यप्रमुदिताभ्याम् नित्यप्रमुदितेभ्यः
षष्ठीनित्यप्रमुदितस्य नित्यप्रमुदितयोः नित्यप्रमुदितानाम्
सप्तमीनित्यप्रमुदिते नित्यप्रमुदितयोः नित्यप्रमुदितेषु

समास नित्यप्रमुदित

अव्यय ॰नित्यप्रमुदितम् ॰नित्यप्रमुदितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria