Declension table of ?nityaprajalpitā

Deva

FeminineSingularDualPlural
Nominativenityaprajalpitā nityaprajalpite nityaprajalpitāḥ
Vocativenityaprajalpite nityaprajalpite nityaprajalpitāḥ
Accusativenityaprajalpitām nityaprajalpite nityaprajalpitāḥ
Instrumentalnityaprajalpitayā nityaprajalpitābhyām nityaprajalpitābhiḥ
Dativenityaprajalpitāyai nityaprajalpitābhyām nityaprajalpitābhyaḥ
Ablativenityaprajalpitāyāḥ nityaprajalpitābhyām nityaprajalpitābhyaḥ
Genitivenityaprajalpitāyāḥ nityaprajalpitayoḥ nityaprajalpitānām
Locativenityaprajalpitāyām nityaprajalpitayoḥ nityaprajalpitāsu

Adverb -nityaprajalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria