सुबन्तावली नित्यनर्त

Roma

पुमान्एकद्विबहु
प्रथमानित्यनर्तः नित्यनर्तौ नित्यनर्ताः
सम्बोधनम्नित्यनर्त नित्यनर्तौ नित्यनर्ताः
द्वितीयानित्यनर्तम् नित्यनर्तौ नित्यनर्तान्
तृतीयानित्यनर्तेन नित्यनर्ताभ्याम् नित्यनर्तैः नित्यनर्तेभिः
चतुर्थीनित्यनर्ताय नित्यनर्ताभ्याम् नित्यनर्तेभ्यः
पञ्चमीनित्यनर्तात् नित्यनर्ताभ्याम् नित्यनर्तेभ्यः
षष्ठीनित्यनर्तस्य नित्यनर्तयोः नित्यनर्तानाम्
सप्तमीनित्यनर्ते नित्यनर्तयोः नित्यनर्तेषु

समास नित्यनर्त

अव्यय ॰नित्यनर्तम् ॰नित्यनर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria