Declension table of ?nityamuktā

Deva

FeminineSingularDualPlural
Nominativenityamuktā nityamukte nityamuktāḥ
Vocativenityamukte nityamukte nityamuktāḥ
Accusativenityamuktām nityamukte nityamuktāḥ
Instrumentalnityamuktayā nityamuktābhyām nityamuktābhiḥ
Dativenityamuktāyai nityamuktābhyām nityamuktābhyaḥ
Ablativenityamuktāyāḥ nityamuktābhyām nityamuktābhyaḥ
Genitivenityamuktāyāḥ nityamuktayoḥ nityamuktānām
Locativenityamuktāyām nityamuktayoḥ nityamuktāsu

Adverb -nityamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria