सुबन्तावली ?नित्यकर्मलता

Roma

स्त्रीएकद्विबहु
प्रथमानित्यकर्मलता नित्यकर्मलते नित्यकर्मलताः
सम्बोधनम्नित्यकर्मलते नित्यकर्मलते नित्यकर्मलताः
द्वितीयानित्यकर्मलताम् नित्यकर्मलते नित्यकर्मलताः
तृतीयानित्यकर्मलतया नित्यकर्मलताभ्याम् नित्यकर्मलताभिः
चतुर्थीनित्यकर्मलतायै नित्यकर्मलताभ्याम् नित्यकर्मलताभ्यः
पञ्चमीनित्यकर्मलतायाः नित्यकर्मलताभ्याम् नित्यकर्मलताभ्यः
षष्ठीनित्यकर्मलतायाः नित्यकर्मलतयोः नित्यकर्मलतानाम्
सप्तमीनित्यकर्मलतायाम् नित्यकर्मलतयोः नित्यकर्मलतासु

अव्यय ॰नित्यकर्मलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria