सुबन्तावली ?नित्यहोमादिविधि

Roma

पुमान्एकद्विबहु
प्रथमानित्यहोमादिविधिः नित्यहोमादिविधी नित्यहोमादिविधयः
सम्बोधनम्नित्यहोमादिविधे नित्यहोमादिविधी नित्यहोमादिविधयः
द्वितीयानित्यहोमादिविधिम् नित्यहोमादिविधी नित्यहोमादिविधीन्
तृतीयानित्यहोमादिविधिना नित्यहोमादिविधिभ्याम् नित्यहोमादिविधिभिः
चतुर्थीनित्यहोमादिविधये नित्यहोमादिविधिभ्याम् नित्यहोमादिविधिभ्यः
पञ्चमीनित्यहोमादिविधेः नित्यहोमादिविधिभ्याम् नित्यहोमादिविधिभ्यः
षष्ठीनित्यहोमादिविधेः नित्यहोमादिविध्योः नित्यहोमादिविधीनाम्
सप्तमीनित्यहोमादिविधौ नित्यहोमादिविध्योः नित्यहोमादिविधिषु

समास नित्यहोमादिविधि

अव्यय ॰नित्यहोमादिविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria