Declension table of ?nityabrahmacāriṇī

Deva

FeminineSingularDualPlural
Nominativenityabrahmacāriṇī nityabrahmacāriṇyau nityabrahmacāriṇyaḥ
Vocativenityabrahmacāriṇi nityabrahmacāriṇyau nityabrahmacāriṇyaḥ
Accusativenityabrahmacāriṇīm nityabrahmacāriṇyau nityabrahmacāriṇīḥ
Instrumentalnityabrahmacāriṇyā nityabrahmacāriṇībhyām nityabrahmacāriṇībhiḥ
Dativenityabrahmacāriṇyai nityabrahmacāriṇībhyām nityabrahmacāriṇībhyaḥ
Ablativenityabrahmacāriṇyāḥ nityabrahmacāriṇībhyām nityabrahmacāriṇībhyaḥ
Genitivenityabrahmacāriṇyāḥ nityabrahmacāriṇyoḥ nityabrahmacāriṇīnām
Locativenityabrahmacāriṇyām nityabrahmacāriṇyoḥ nityabrahmacāriṇīṣu

Compound nityabrahmacāriṇi - nityabrahmacāriṇī -

Adverb -nityabrahmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria