सुबन्तावली ?नित्यार्थसामान्यपञ्चपठी

Roma

स्त्रीएकद्विबहु
प्रथमानित्यार्थसामान्यपञ्चपठी नित्यार्थसामान्यपञ्चपठ्यौ नित्यार्थसामान्यपञ्चपठ्यः
सम्बोधनम्नित्यार्थसामान्यपञ्चपठि नित्यार्थसामान्यपञ्चपठ्यौ नित्यार्थसामान्यपञ्चपठ्यः
द्वितीयानित्यार्थसामान्यपञ्चपठीम् नित्यार्थसामान्यपञ्चपठ्यौ नित्यार्थसामान्यपञ्चपठीः
तृतीयानित्यार्थसामान्यपञ्चपठ्या नित्यार्थसामान्यपञ्चपठीभ्याम् नित्यार्थसामान्यपञ्चपठीभिः
चतुर्थीनित्यार्थसामान्यपञ्चपठ्यै नित्यार्थसामान्यपञ्चपठीभ्याम् नित्यार्थसामान्यपञ्चपठीभ्यः
पञ्चमीनित्यार्थसामान्यपञ्चपठ्याः नित्यार्थसामान्यपञ्चपठीभ्याम् नित्यार्थसामान्यपञ्चपठीभ्यः
षष्ठीनित्यार्थसामान्यपञ्चपठ्याः नित्यार्थसामान्यपञ्चपठ्योः नित्यार्थसामान्यपञ्चपठीनाम्
सप्तमीनित्यार्थसामान्यपञ्चपठ्याम् नित्यार्थसामान्यपञ्चपठ्योः नित्यार्थसामान्यपञ्चपठीषु

समास नित्यार्थसामान्यपञ्चपठि नित्यार्थसामान्यपञ्चपठी

अव्यय ॰नित्यार्थसामान्यपञ्चपठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria