सुबन्तावली ?नित्यानध्याय

Roma

पुमान्एकद्विबहु
प्रथमानित्यानध्यायः नित्यानध्यायौ नित्यानध्यायाः
सम्बोधनम्नित्यानध्याय नित्यानध्यायौ नित्यानध्यायाः
द्वितीयानित्यानध्यायम् नित्यानध्यायौ नित्यानध्यायान्
तृतीयानित्यानध्यायेन नित्यानध्यायाभ्याम् नित्यानध्यायैः नित्यानध्यायेभिः
चतुर्थीनित्यानध्यायाय नित्यानध्यायाभ्याम् नित्यानध्यायेभ्यः
पञ्चमीनित्यानध्यायात् नित्यानध्यायाभ्याम् नित्यानध्यायेभ्यः
षष्ठीनित्यानध्यायस्य नित्यानध्याययोः नित्यानध्यायानाम्
सप्तमीनित्यानध्याये नित्यानध्याययोः नित्यानध्यायेषु

समास नित्यानध्याय

अव्यय ॰नित्यानध्यायम् ॰नित्यानध्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria