Declension table of ?nitavatī

Deva

FeminineSingularDualPlural
Nominativenitavatī nitavatyau nitavatyaḥ
Vocativenitavati nitavatyau nitavatyaḥ
Accusativenitavatīm nitavatyau nitavatīḥ
Instrumentalnitavatyā nitavatībhyām nitavatībhiḥ
Dativenitavatyai nitavatībhyām nitavatībhyaḥ
Ablativenitavatyāḥ nitavatībhyām nitavatībhyaḥ
Genitivenitavatyāḥ nitavatyoḥ nitavatīnām
Locativenitavatyām nitavatyoḥ nitavatīṣu

Compound nitavati - nitavatī -

Adverb -nitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria