Declension table of ?nitavat

Deva

NeuterSingularDualPlural
Nominativenitavat nitavantī nitavatī nitavanti
Vocativenitavat nitavantī nitavatī nitavanti
Accusativenitavat nitavantī nitavatī nitavanti
Instrumentalnitavatā nitavadbhyām nitavadbhiḥ
Dativenitavate nitavadbhyām nitavadbhyaḥ
Ablativenitavataḥ nitavadbhyām nitavadbhyaḥ
Genitivenitavataḥ nitavatoḥ nitavatām
Locativenitavati nitavatoḥ nitavatsu

Adverb -nitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria