सुबन्तावली ?नितम्बमय

Roma

नपुंसकम्एकद्विबहु
प्रथमानितम्बमयम् नितम्बमये नितम्बमयानि
सम्बोधनम्नितम्बमय नितम्बमये नितम्बमयानि
द्वितीयानितम्बमयम् नितम्बमये नितम्बमयानि
तृतीयानितम्बमयेन नितम्बमयाभ्याम् नितम्बमयैः
चतुर्थीनितम्बमयाय नितम्बमयाभ्याम् नितम्बमयेभ्यः
पञ्चमीनितम्बमयात् नितम्बमयाभ्याम् नितम्बमयेभ्यः
षष्ठीनितम्बमयस्य नितम्बमययोः नितम्बमयानाम्
सप्तमीनितम्बमये नितम्बमययोः नितम्बमयेषु

समास नितम्बमय

अव्यय ॰नितम्बमयम् ॰नितम्बमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria