सुबन्तावली ?नितम्बबिम्ब

Roma

पुमान्एकद्विबहु
प्रथमानितम्बबिम्बः नितम्बबिम्बौ नितम्बबिम्बाः
सम्बोधनम्नितम्बबिम्ब नितम्बबिम्बौ नितम्बबिम्बाः
द्वितीयानितम्बबिम्बम् नितम्बबिम्बौ नितम्बबिम्बान्
तृतीयानितम्बबिम्बेन नितम्बबिम्बाभ्याम् नितम्बबिम्बैः नितम्बबिम्बेभिः
चतुर्थीनितम्बबिम्बाय नितम्बबिम्बाभ्याम् नितम्बबिम्बेभ्यः
पञ्चमीनितम्बबिम्बात् नितम्बबिम्बाभ्याम् नितम्बबिम्बेभ्यः
षष्ठीनितम्बबिम्बस्य नितम्बबिम्बयोः नितम्बबिम्बानाम्
सप्तमीनितम्बबिम्बे नितम्बबिम्बयोः नितम्बबिम्बेषु

समास नितम्बबिम्ब

अव्यय ॰नितम्बबिम्बम् ॰नितम्बबिम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria