Declension table of ?nita

Deva

NeuterSingularDualPlural
Nominativenitam nite nitāni
Vocativenita nite nitāni
Accusativenitam nite nitāni
Instrumentalnitena nitābhyām nitaiḥ
Dativenitāya nitābhyām nitebhyaḥ
Ablativenitāt nitābhyām nitebhyaḥ
Genitivenitasya nitayoḥ nitānām
Locativenite nitayoḥ niteṣu

Compound nita -

Adverb -nitam -nitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria