Declension table of ?nita

Deva

MasculineSingularDualPlural
Nominativenitaḥ nitau nitāḥ
Vocativenita nitau nitāḥ
Accusativenitam nitau nitān
Instrumentalnitena nitābhyām nitaiḥ nitebhiḥ
Dativenitāya nitābhyām nitebhyaḥ
Ablativenitāt nitābhyām nitebhyaḥ
Genitivenitasya nitayoḥ nitānām
Locativenite nitayoḥ niteṣu

Compound nita -

Adverb -nitam -nitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria