Declension table of ?nisvara

Deva

NeuterSingularDualPlural
Nominativenisvaram nisvare nisvarāṇi
Vocativenisvara nisvare nisvarāṇi
Accusativenisvaram nisvare nisvarāṇi
Instrumentalnisvareṇa nisvarābhyām nisvaraiḥ
Dativenisvarāya nisvarābhyām nisvarebhyaḥ
Ablativenisvarāt nisvarābhyām nisvarebhyaḥ
Genitivenisvarasya nisvarayoḥ nisvarāṇām
Locativenisvare nisvarayoḥ nisvareṣu

Compound nisvara -

Adverb -nisvaram -nisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria