सुबन्तावली ?निस्त्वक्पक्षा

Roma

स्त्रीएकद्विबहु
प्रथमानिस्त्वक्पक्षा निस्त्वक्पक्षे निस्त्वक्पक्षाः
सम्बोधनम्निस्त्वक्पक्षे निस्त्वक्पक्षे निस्त्वक्पक्षाः
द्वितीयानिस्त्वक्पक्षाम् निस्त्वक्पक्षे निस्त्वक्पक्षाः
तृतीयानिस्त्वक्पक्षया निस्त्वक्पक्षाभ्याम् निस्त्वक्पक्षाभिः
चतुर्थीनिस्त्वक्पक्षायै निस्त्वक्पक्षाभ्याम् निस्त्वक्पक्षाभ्यः
पञ्चमीनिस्त्वक्पक्षायाः निस्त्वक्पक्षाभ्याम् निस्त्वक्पक्षाभ्यः
षष्ठीनिस्त्वक्पक्षायाः निस्त्वक्पक्षयोः निस्त्वक्पक्षाणाम्
सप्तमीनिस्त्वक्पक्षायाम् निस्त्वक्पक्षयोः निस्त्वक्पक्षासु

अव्यय ॰निस्त्वक्पक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria