सुबन्तावली ?निस्तुषक्षीरिन्

Roma

पुमान्एकद्विबहु
प्रथमानिस्तुषक्षीरी निस्तुषक्षीरिणौ निस्तुषक्षीरिणः
सम्बोधनम्निस्तुषक्षीरिन् निस्तुषक्षीरिणौ निस्तुषक्षीरिणः
द्वितीयानिस्तुषक्षीरिणम् निस्तुषक्षीरिणौ निस्तुषक्षीरिणः
तृतीयानिस्तुषक्षीरिणा निस्तुषक्षीरिभ्याम् निस्तुषक्षीरिभिः
चतुर्थीनिस्तुषक्षीरिणे निस्तुषक्षीरिभ्याम् निस्तुषक्षीरिभ्यः
पञ्चमीनिस्तुषक्षीरिणः निस्तुषक्षीरिभ्याम् निस्तुषक्षीरिभ्यः
षष्ठीनिस्तुषक्षीरिणः निस्तुषक्षीरिणोः निस्तुषक्षीरिणाम्
सप्तमीनिस्तुषक्षीरिणि निस्तुषक्षीरिणोः निस्तुषक्षीरिषु

समास निस्तुषक्षीरि

अव्यय ॰निस्तुषक्षीरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria