सुबन्तावली ?निस्तुषक्षीर

Roma

पुमान्एकद्विबहु
प्रथमानिस्तुषक्षीरः निस्तुषक्षीरौ निस्तुषक्षीराः
सम्बोधनम्निस्तुषक्षीर निस्तुषक्षीरौ निस्तुषक्षीराः
द्वितीयानिस्तुषक्षीरम् निस्तुषक्षीरौ निस्तुषक्षीरान्
तृतीयानिस्तुषक्षीरेण निस्तुषक्षीराभ्याम् निस्तुषक्षीरैः निस्तुषक्षीरेभिः
चतुर्थीनिस्तुषक्षीराय निस्तुषक्षीराभ्याम् निस्तुषक्षीरेभ्यः
पञ्चमीनिस्तुषक्षीरात् निस्तुषक्षीराभ्याम् निस्तुषक्षीरेभ्यः
षष्ठीनिस्तुषक्षीरस्य निस्तुषक्षीरयोः निस्तुषक्षीराणाम्
सप्तमीनिस्तुषक्षीरे निस्तुषक्षीरयोः निस्तुषक्षीरेषु

समास निस्तुषक्षीर

अव्यय ॰निस्तुषक्षीरम् ॰निस्तुषक्षीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria