सुबन्तावली ?निस्त्रिंशधारिन्

Roma

पुमान्एकद्विबहु
प्रथमानिस्त्रिंशधारी निस्त्रिंशधारिणौ निस्त्रिंशधारिणः
सम्बोधनम्निस्त्रिंशधारिन् निस्त्रिंशधारिणौ निस्त्रिंशधारिणः
द्वितीयानिस्त्रिंशधारिणम् निस्त्रिंशधारिणौ निस्त्रिंशधारिणः
तृतीयानिस्त्रिंशधारिणा निस्त्रिंशधारिभ्याम् निस्त्रिंशधारिभिः
चतुर्थीनिस्त्रिंशधारिणे निस्त्रिंशधारिभ्याम् निस्त्रिंशधारिभ्यः
पञ्चमीनिस्त्रिंशधारिणः निस्त्रिंशधारिभ्याम् निस्त्रिंशधारिभ्यः
षष्ठीनिस्त्रिंशधारिणः निस्त्रिंशधारिणोः निस्त्रिंशधारिणाम्
सप्तमीनिस्त्रिंशधारिणि निस्त्रिंशधारिणोः निस्त्रिंशधारिषु

समास निस्त्रिंशधारि

अव्यय ॰निस्त्रिंशधारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria