सुबन्तावली ?निस्तितीर्षत्

Roma

पुमान्एकद्विबहु
प्रथमानिस्तितीर्षन् निस्तितीर्षन्तौ निस्तितीर्षन्तः
सम्बोधनम्निस्तितीर्षन् निस्तितीर्षन्तौ निस्तितीर्षन्तः
द्वितीयानिस्तितीर्षन्तम् निस्तितीर्षन्तौ निस्तितीर्षतः
तृतीयानिस्तितीर्षता निस्तितीर्षद्भ्याम् निस्तितीर्षद्भिः
चतुर्थीनिस्तितीर्षते निस्तितीर्षद्भ्याम् निस्तितीर्षद्भ्यः
पञ्चमीनिस्तितीर्षतः निस्तितीर्षद्भ्याम् निस्तितीर्षद्भ्यः
षष्ठीनिस्तितीर्षतः निस्तितीर्षतोः निस्तितीर्षताम्
सप्तमीनिस्तितीर्षति निस्तितीर्षतोः निस्तितीर्षत्सु

समास निस्तितीर्षत्

अव्यय ॰निस्तितीर्षन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria