Declension table of ?nistīrṇa

Deva

NeuterSingularDualPlural
Nominativenistīrṇam nistīrṇe nistīrṇāni
Vocativenistīrṇa nistīrṇe nistīrṇāni
Accusativenistīrṇam nistīrṇe nistīrṇāni
Instrumentalnistīrṇena nistīrṇābhyām nistīrṇaiḥ
Dativenistīrṇāya nistīrṇābhyām nistīrṇebhyaḥ
Ablativenistīrṇāt nistīrṇābhyām nistīrṇebhyaḥ
Genitivenistīrṇasya nistīrṇayoḥ nistīrṇānām
Locativenistīrṇe nistīrṇayoḥ nistīrṇeṣu

Compound nistīrṇa -

Adverb -nistīrṇam -nistīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria