Declension table of nistīrṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nistīrṇam | nistīrṇe | nistīrṇāni |
Vocative | nistīrṇa | nistīrṇe | nistīrṇāni |
Accusative | nistīrṇam | nistīrṇe | nistīrṇāni |
Instrumental | nistīrṇena | nistīrṇābhyām | nistīrṇaiḥ |
Dative | nistīrṇāya | nistīrṇābhyām | nistīrṇebhyaḥ |
Ablative | nistīrṇāt | nistīrṇābhyām | nistīrṇebhyaḥ |
Genitive | nistīrṇasya | nistīrṇayoḥ | nistīrṇānām |
Locative | nistīrṇe | nistīrṇayoḥ | nistīrṇeṣu |