Declension table of ?nistabdha

Deva

NeuterSingularDualPlural
Nominativenistabdham nistabdhe nistabdhāni
Vocativenistabdha nistabdhe nistabdhāni
Accusativenistabdham nistabdhe nistabdhāni
Instrumentalnistabdhena nistabdhābhyām nistabdhaiḥ
Dativenistabdhāya nistabdhābhyām nistabdhebhyaḥ
Ablativenistabdhāt nistabdhābhyām nistabdhebhyaḥ
Genitivenistabdhasya nistabdhayoḥ nistabdhānām
Locativenistabdhe nistabdhayoḥ nistabdheṣu

Compound nistabdha -

Adverb -nistabdham -nistabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria