सुबन्तावली ?निस्तृणकण्टक

Roma

पुमान्एकद्विबहु
प्रथमानिस्तृणकण्टकः निस्तृणकण्टकौ निस्तृणकण्टकाः
सम्बोधनम्निस्तृणकण्टक निस्तृणकण्टकौ निस्तृणकण्टकाः
द्वितीयानिस्तृणकण्टकम् निस्तृणकण्टकौ निस्तृणकण्टकान्
तृतीयानिस्तृणकण्टकेन निस्तृणकण्टकाभ्याम् निस्तृणकण्टकैः निस्तृणकण्टकेभिः
चतुर्थीनिस्तृणकण्टकाय निस्तृणकण्टकाभ्याम् निस्तृणकण्टकेभ्यः
पञ्चमीनिस्तृणकण्टकात् निस्तृणकण्टकाभ्याम् निस्तृणकण्टकेभ्यः
षष्ठीनिस्तृणकण्टकस्य निस्तृणकण्टकयोः निस्तृणकण्टकानाम्
सप्तमीनिस्तृणकण्टके निस्तृणकण्टकयोः निस्तृणकण्टकेषु

समास निस्तृणकण्टक

अव्यय ॰निस्तृणकण्टकम् ॰निस्तृणकण्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria