Declension table of ?nisnāta

Deva

MasculineSingularDualPlural
Nominativenisnātaḥ nisnātau nisnātāḥ
Vocativenisnāta nisnātau nisnātāḥ
Accusativenisnātam nisnātau nisnātān
Instrumentalnisnātena nisnātābhyām nisnātaiḥ nisnātebhiḥ
Dativenisnātāya nisnātābhyām nisnātebhyaḥ
Ablativenisnātāt nisnātābhyām nisnātebhyaḥ
Genitivenisnātasya nisnātayoḥ nisnātānām
Locativenisnāte nisnātayoḥ nisnāteṣu

Compound nisnāta -

Adverb -nisnātam -nisnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria