Declension table of ?nisargavinīta

Deva

NeuterSingularDualPlural
Nominativenisargavinītam nisargavinīte nisargavinītāni
Vocativenisargavinīta nisargavinīte nisargavinītāni
Accusativenisargavinītam nisargavinīte nisargavinītāni
Instrumentalnisargavinītena nisargavinītābhyām nisargavinītaiḥ
Dativenisargavinītāya nisargavinītābhyām nisargavinītebhyaḥ
Ablativenisargavinītāt nisargavinītābhyām nisargavinītebhyaḥ
Genitivenisargavinītasya nisargavinītayoḥ nisargavinītānām
Locativenisargavinīte nisargavinītayoḥ nisargavinīteṣu

Compound nisargavinīta -

Adverb -nisargavinītam -nisargavinītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria