Declension table of ?nisargasauhṛda

Deva

NeuterSingularDualPlural
Nominativenisargasauhṛdam nisargasauhṛde nisargasauhṛdāni
Vocativenisargasauhṛda nisargasauhṛde nisargasauhṛdāni
Accusativenisargasauhṛdam nisargasauhṛde nisargasauhṛdāni
Instrumentalnisargasauhṛdena nisargasauhṛdābhyām nisargasauhṛdaiḥ
Dativenisargasauhṛdāya nisargasauhṛdābhyām nisargasauhṛdebhyaḥ
Ablativenisargasauhṛdāt nisargasauhṛdābhyām nisargasauhṛdebhyaḥ
Genitivenisargasauhṛdasya nisargasauhṛdayoḥ nisargasauhṛdānām
Locativenisargasauhṛde nisargasauhṛdayoḥ nisargasauhṛdeṣu

Compound nisargasauhṛda -

Adverb -nisargasauhṛdam -nisargasauhṛdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria