सुबन्तावली ?निसर्गपद्व

Roma

पुमान्एकद्विबहु
प्रथमानिसर्गपद्वः निसर्गपद्वौ निसर्गपद्वाः
सम्बोधनम्निसर्गपद्व निसर्गपद्वौ निसर्गपद्वाः
द्वितीयानिसर्गपद्वम् निसर्गपद्वौ निसर्गपद्वान्
तृतीयानिसर्गपद्वेन निसर्गपद्वाभ्याम् निसर्गपद्वैः निसर्गपद्वेभिः
चतुर्थीनिसर्गपद्वाय निसर्गपद्वाभ्याम् निसर्गपद्वेभ्यः
पञ्चमीनिसर्गपद्वात् निसर्गपद्वाभ्याम् निसर्गपद्वेभ्यः
षष्ठीनिसर्गपद्वस्य निसर्गपद्वयोः निसर्गपद्वानाम्
सप्तमीनिसर्गपद्वे निसर्गपद्वयोः निसर्गपद्वेषु

समास निसर्गपद्व

अव्यय ॰निसर्गपद्वम् ॰निसर्गपद्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria