सुबन्तावली ?निसर्गभिन्न

Roma

पुमान्एकद्विबहु
प्रथमानिसर्गभिन्नः निसर्गभिन्नौ निसर्गभिन्नाः
सम्बोधनम्निसर्गभिन्न निसर्गभिन्नौ निसर्गभिन्नाः
द्वितीयानिसर्गभिन्नम् निसर्गभिन्नौ निसर्गभिन्नान्
तृतीयानिसर्गभिन्नेन निसर्गभिन्नाभ्याम् निसर्गभिन्नैः निसर्गभिन्नेभिः
चतुर्थीनिसर्गभिन्नाय निसर्गभिन्नाभ्याम् निसर्गभिन्नेभ्यः
पञ्चमीनिसर्गभिन्नात् निसर्गभिन्नाभ्याम् निसर्गभिन्नेभ्यः
षष्ठीनिसर्गभिन्नस्य निसर्गभिन्नयोः निसर्गभिन्नानाम्
सप्तमीनिसर्गभिन्ने निसर्गभिन्नयोः निसर्गभिन्नेषु

समास निसर्गभिन्न

अव्यय ॰निसर्गभिन्नम् ॰निसर्गभिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria