सुबन्तावली ?निर्युक्तिक

Roma

पुमान्एकद्विबहु
प्रथमानिर्युक्तिकः निर्युक्तिकौ निर्युक्तिकाः
सम्बोधनम्निर्युक्तिक निर्युक्तिकौ निर्युक्तिकाः
द्वितीयानिर्युक्तिकम् निर्युक्तिकौ निर्युक्तिकान्
तृतीयानिर्युक्तिकेन निर्युक्तिकाभ्याम् निर्युक्तिकैः निर्युक्तिकेभिः
चतुर्थीनिर्युक्तिकाय निर्युक्तिकाभ्याम् निर्युक्तिकेभ्यः
पञ्चमीनिर्युक्तिकात् निर्युक्तिकाभ्याम् निर्युक्तिकेभ्यः
षष्ठीनिर्युक्तिकस्य निर्युक्तिकयोः निर्युक्तिकानाम्
सप्तमीनिर्युक्तिके निर्युक्तिकयोः निर्युक्तिकेषु

समास निर्युक्तिक

अव्यय ॰निर्युक्तिकम् ॰निर्युक्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria