Declension table of ?niryogakṣemā

Deva

FeminineSingularDualPlural
Nominativeniryogakṣemā niryogakṣeme niryogakṣemāḥ
Vocativeniryogakṣeme niryogakṣeme niryogakṣemāḥ
Accusativeniryogakṣemām niryogakṣeme niryogakṣemāḥ
Instrumentalniryogakṣemayā niryogakṣemābhyām niryogakṣemābhiḥ
Dativeniryogakṣemāyai niryogakṣemābhyām niryogakṣemābhyaḥ
Ablativeniryogakṣemāyāḥ niryogakṣemābhyām niryogakṣemābhyaḥ
Genitiveniryogakṣemāyāḥ niryogakṣemayoḥ niryogakṣemāṇām
Locativeniryogakṣemāyām niryogakṣemayoḥ niryogakṣemāsu

Adverb -niryogakṣemam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria