Declension table of ?nirvyūḍhā

Deva

FeminineSingularDualPlural
Nominativenirvyūḍhā nirvyūḍhe nirvyūḍhāḥ
Vocativenirvyūḍhe nirvyūḍhe nirvyūḍhāḥ
Accusativenirvyūḍhām nirvyūḍhe nirvyūḍhāḥ
Instrumentalnirvyūḍhayā nirvyūḍhābhyām nirvyūḍhābhiḥ
Dativenirvyūḍhāyai nirvyūḍhābhyām nirvyūḍhābhyaḥ
Ablativenirvyūḍhāyāḥ nirvyūḍhābhyām nirvyūḍhābhyaḥ
Genitivenirvyūḍhāyāḥ nirvyūḍhayoḥ nirvyūḍhānām
Locativenirvyūḍhāyām nirvyūḍhayoḥ nirvyūḍhāsu

Adverb -nirvyūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria