सुबन्तावली ?निर्व्यथ

Roma

पुमान्एकद्विबहु
प्रथमानिर्व्यथः निर्व्यथौ निर्व्यथाः
सम्बोधनम्निर्व्यथ निर्व्यथौ निर्व्यथाः
द्वितीयानिर्व्यथम् निर्व्यथौ निर्व्यथान्
तृतीयानिर्व्यथेन निर्व्यथाभ्याम् निर्व्यथैः निर्व्यथेभिः
चतुर्थीनिर्व्यथाय निर्व्यथाभ्याम् निर्व्यथेभ्यः
पञ्चमीनिर्व्यथात् निर्व्यथाभ्याम् निर्व्यथेभ्यः
षष्ठीनिर्व्यथस्य निर्व्यथयोः निर्व्यथानाम्
सप्तमीनिर्व्यथे निर्व्यथयोः निर्व्यथेषु

समास निर्व्यथ

अव्यय ॰निर्व्यथम् ॰निर्व्यथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria