सुबन्तावली ?निर्व्यपत्रप

Roma

पुमान्एकद्विबहु
प्रथमानिर्व्यपत्रपः निर्व्यपत्रपौ निर्व्यपत्रपाः
सम्बोधनम्निर्व्यपत्रप निर्व्यपत्रपौ निर्व्यपत्रपाः
द्वितीयानिर्व्यपत्रपम् निर्व्यपत्रपौ निर्व्यपत्रपान्
तृतीयानिर्व्यपत्रपेण निर्व्यपत्रपाभ्याम् निर्व्यपत्रपैः निर्व्यपत्रपेभिः
चतुर्थीनिर्व्यपत्रपाय निर्व्यपत्रपाभ्याम् निर्व्यपत्रपेभ्यः
पञ्चमीनिर्व्यपत्रपात् निर्व्यपत्रपाभ्याम् निर्व्यपत्रपेभ्यः
षष्ठीनिर्व्यपत्रपस्य निर्व्यपत्रपयोः निर्व्यपत्रपाणाम्
सप्तमीनिर्व्यपत्रपे निर्व्यपत्रपयोः निर्व्यपत्रपेषु

समास निर्व्यपत्रप

अव्यय ॰निर्व्यपत्रपम् ॰निर्व्यपत्रपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria