सुबन्तावली ?निर्व्यावृत्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमानिर्व्यावृत्ति आ निर्व्यावृत्ति ए निर्व्यावृत्ति आः
सम्बोधनम्निर्व्यावृत्ति ए निर्व्यावृत्ति ए निर्व्यावृत्ति आः
द्वितीयानिर्व्यावृत्ति आम् निर्व्यावृत्ति ए निर्व्यावृत्ति आः
तृतीयानिर्व्यावृत्ति अया निर्व्यावृत्ति आभ्याम् निर्व्यावृत्ति आभिः
चतुर्थीनिर्व्यावृत्ति आयै निर्व्यावृत्ति आभ्याम् निर्व्यावृत्ति आभ्यः
पञ्चमीनिर्व्यावृत्ति आयाः निर्व्यावृत्ति आभ्याम् निर्व्यावृत्ति आभ्यः
षष्ठीनिर्व्यावृत्ति आयाः निर्व्यावृत्ति अयोः निर्व्यावृत्ति आनाम्
सप्तमीनिर्व्यावृत्ति आयाम् निर्व्यावृत्ति अयोः निर्व्यावृत्ति आसु

अव्यय ॰निर्व्यावृत्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria