सुबन्तावली ?निर्व्यावृत्ति

Roma

पुमान्एकद्विबहु
प्रथमानिर्व्यावृत्तिः निर्व्यावृत्ती निर्व्यावृत्तयः
सम्बोधनम्निर्व्यावृत्ते निर्व्यावृत्ती निर्व्यावृत्तयः
द्वितीयानिर्व्यावृत्तिम् निर्व्यावृत्ती निर्व्यावृत्तीन्
तृतीयानिर्व्यावृत्तिना निर्व्यावृत्तिभ्याम् निर्व्यावृत्तिभिः
चतुर्थीनिर्व्यावृत्तये निर्व्यावृत्तिभ्याम् निर्व्यावृत्तिभ्यः
पञ्चमीनिर्व्यावृत्तेः निर्व्यावृत्तिभ्याम् निर्व्यावृत्तिभ्यः
षष्ठीनिर्व्यावृत्तेः निर्व्यावृत्त्योः निर्व्यावृत्तीनाम्
सप्तमीनिर्व्यावृत्तौ निर्व्यावृत्त्योः निर्व्यावृत्तिषु

समास निर्व्यावृत्ति

अव्यय ॰निर्व्यावृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria