सुबन्तावली ?निर्व्याकुल

Roma

पुमान्एकद्विबहु
प्रथमानिर्व्याकुलः निर्व्याकुलौ निर्व्याकुलाः
सम्बोधनम्निर्व्याकुल निर्व्याकुलौ निर्व्याकुलाः
द्वितीयानिर्व्याकुलम् निर्व्याकुलौ निर्व्याकुलान्
तृतीयानिर्व्याकुलेन निर्व्याकुलाभ्याम् निर्व्याकुलैः निर्व्याकुलेभिः
चतुर्थीनिर्व्याकुलाय निर्व्याकुलाभ्याम् निर्व्याकुलेभ्यः
पञ्चमीनिर्व्याकुलात् निर्व्याकुलाभ्याम् निर्व्याकुलेभ्यः
षष्ठीनिर्व्याकुलस्य निर्व्याकुलयोः निर्व्याकुलानाम्
सप्तमीनिर्व्याकुले निर्व्याकुलयोः निर्व्याकुलेषु

समास निर्व्याकुल

अव्यय ॰निर्व्याकुलम् ॰निर्व्याकुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria