सुबन्तावली ?निर्विशेषाकृति

Roma

पुमान्एकद्विबहु
प्रथमानिर्विशेषाकृतिः निर्विशेषाकृती निर्विशेषाकृतयः
सम्बोधनम्निर्विशेषाकृते निर्विशेषाकृती निर्विशेषाकृतयः
द्वितीयानिर्विशेषाकृतिम् निर्विशेषाकृती निर्विशेषाकृतीन्
तृतीयानिर्विशेषाकृतिना निर्विशेषाकृतिभ्याम् निर्विशेषाकृतिभिः
चतुर्थीनिर्विशेषाकृतये निर्विशेषाकृतिभ्याम् निर्विशेषाकृतिभ्यः
पञ्चमीनिर्विशेषाकृतेः निर्विशेषाकृतिभ्याम् निर्विशेषाकृतिभ्यः
षष्ठीनिर्विशेषाकृतेः निर्विशेषाकृत्योः निर्विशेषाकृतीनाम्
सप्तमीनिर्विशेषाकृतौ निर्विशेषाकृत्योः निर्विशेषाकृतिषु

समास निर्विशेषाकृति

अव्यय ॰निर्विशेषाकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria